Original

यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति ।स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् ॥ ४२ ॥

Segmented

यत् च अन्यत् काङ्क्षसे कामम् यवक्रीः गम्यताम् स लब्ध-कामः पितरम् उपेत्य अथ ततो ऽब्रवीत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
काङ्क्षसे काङ्क्ष् pos=v,p=2,n=s,l=lat
कामम् काम pos=n,g=m,c=2,n=s
यवक्रीः गम् pos=v,p=3,n=s,l=lot
गम्यताम् इति pos=i
तद् pos=n,g=m,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
अथ अथ pos=i
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan