Original

लोमश उवाच ।तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः ।प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥ ४१ ॥

Segmented

लोमश उवाच तस्मै प्रादाद् वरान् इन्द्र उक्तवान् यान् महा-तपाः प्रतिभास्यन्ति ते वेदाः पित्रा सह यथा ईप्सिताः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वरान् वर pos=n,g=m,c=2,n=p
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
यान् यद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
प्रतिभास्यन्ति प्रतिभा pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
पित्रा पितृ pos=n,g=m,c=3,n=s
सह सह pos=i
यथा यथा pos=i
ईप्सिताः ईप्सय् pos=va,g=m,c=1,n=p,f=part