Original

क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर ।वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति ॥ ४० ॥

Segmented

क्रियताम् यद् भवेत् शक्यम् मया सुर-गण-ईश्वर वरान् च मे प्रयच्छ अन्यान् यैः अन्यान् भवितास्मि अति

Analysis

Word Lemma Parse
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शक्यम् शक्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सुर सुर pos=n,comp=y
गण गण pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
वरान् वर pos=n,g=m,c=2,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
अन्यान् अन्य pos=n,g=m,c=2,n=p
यैः यद् pos=n,g=m,c=3,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
भवितास्मि भू pos=v,p=1,n=s,l=lrt
अति अति pos=i