Original

एनं पर्वतराजानमारुह्य पुरुषर्षभ ।अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥ ४ ॥

Segmented

एनम् पर्वत-राजानम् आरुह्य पुरुष-ऋषभ अयशस्याम् असंशब्द्याम् अलक्ष्मीम् व्यपनोत्स्यथ

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अयशस्याम् अयशस्य pos=a,g=f,c=2,n=s
असंशब्द्याम् असंशब्द्य pos=a,g=f,c=2,n=s
अलक्ष्मीम् अलक्ष्मी pos=n,g=f,c=2,n=s
व्यपनोत्स्यथ व्यपनुद् pos=v,p=2,n=p,l=lrt