Original

इन्द्र उवाच ।यथैव भवता चेदं तपो वेदार्थमुद्यतम् ।अशक्यं तद्वदस्माभिरयं भारः समुद्यतः ॥ ३८ ॥

Segmented

इन्द्र उवाच यथा एव भवता च इदम् तपो वेद-अर्थम् उद्यतम् अशक्यम् तद्वद् अस्माभिः अयम् भारः समुद्यतः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
तद्वद् तद्वत् pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
भारः भार pos=n,g=m,c=1,n=s
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part