Original

यवक्रीरुवाच ।नायं शक्यस्त्वया बद्धुं महानोघः कथंचन ।अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥ ३७ ॥

Segmented

उवाच न अयम् शक्यस् त्वया बद्धुम् महान् ओघः कथंचन अशक्याद् विनिवर्तस्व शक्यम् अर्थम् समारभ

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शक्यस् शक्य pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
बद्धुम् बन्ध् pos=vi
महान् महत् pos=a,g=m,c=1,n=s
ओघः ओघ pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
अशक्याद् अशक्य pos=a,g=m,c=5,n=s
विनिवर्तस्व विनिवृत् pos=v,p=2,n=s,l=lot
शक्यम् शक्य pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समारभ समारभ् pos=v,p=2,n=s,l=lot