Original

इन्द्र उवाच ।बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति ।क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ॥ ३६ ॥

Segmented

इन्द्र उवाच बन्धिष्ये सेतुना गङ्गाम् सुखः पन्था भविष्यति क्लिश्यते हि जनस् तात तरमाणः पुनः पुनः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बन्धिष्ये बन्ध् pos=v,p=1,n=s,l=lrt
सेतुना सेतु pos=n,g=m,c=3,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
सुखः सुख pos=a,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
क्लिश्यते क्लिश् pos=v,p=3,n=s,l=lat
हि हि pos=i
जनस् जन pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तरमाणः तृ pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i