Original

तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने ।प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥ ३४ ॥

Segmented

तम् ददर्श यवक्रीस् तु यत्नवन्तम् प्रहसन् च अब्रवीत् वाक्यम् इदम् स मुनि-पुंगवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
यवक्रीस् तु pos=i
तु यत्नवत् pos=a,g=m,c=2,n=s
यत्नवन्तम् निबन्धन pos=n,g=n,c=7,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s