Original

वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् ।सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् ॥ ३३ ॥

Segmented

वालुका-मुष्टिम् अनिशम् भागीरथ्याम् व्यसर्जयत् सेतुम् अभ्यारभत् शक्रः यवक्रीतम् निदर्शयन्

Analysis

Word Lemma Parse
वालुका वालुका pos=n,comp=y
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
अनिशम् अनिशम् pos=i
भागीरथ्याम् भागीरथी pos=n,g=f,c=7,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan
सेतुम् सेतु pos=n,g=m,c=2,n=s
अभ्यारभत् अभ्यारभ् pos=v,p=3,n=s,l=lan
शक्रः शक्र pos=n,g=m,c=1,n=s
यवक्रीतम् यवक्रीत pos=n,g=m,c=2,n=s
निदर्शयन् निदर्शय् pos=va,g=m,c=1,n=s,f=part