Original

यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः ।वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥ ३२ ॥

Segmented

यदा अस्य वदतो वाक्यम् न स चक्रे द्विज-उत्तमः वालुकाभिस् ततः शक्रो गङ्गाम् समभिपूरयन्

Analysis

Word Lemma Parse
यदा यदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
द्विज द्विज pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
वालुकाभिस् वालुका pos=n,g=f,c=3,n=p
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
समभिपूरयन् समभिपूरय् pos=va,g=m,c=1,n=s,f=part