Original

यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि ।भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥ ३१ ॥

Segmented

यवक्रीतस्य यत् तीर्थम् उचितम् शौच-कर्मणि भागीरथ्याम् तत्र सेतुम् वालुकाभिः चकार सः

Analysis

Word Lemma Parse
यवक्रीतस्य यवक्रीत pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
उचितम् उचित pos=a,g=n,c=1,n=s
शौच शौच pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
भागीरथ्याम् भागीरथी pos=n,g=f,c=7,n=s
तत्र तत्र pos=i
सेतुम् सेतु pos=n,g=m,c=2,n=s
वालुकाभिः वालुका pos=n,g=f,c=3,n=p
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s