Original

तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः ।अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥ ३० ॥

Segmented

तत इन्द्रो ऽकरोद् रूपम् ब्राह्मणस्य तपस्विनः अनेक-शत-वर्षस्य दुर्बलस्य सयक्ष्मणः

Analysis

Word Lemma Parse
तत ततस् pos=i
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽकरोद् कृ pos=v,p=3,n=s,l=lan
रूपम् रूप pos=n,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
वर्षस्य वर्ष pos=n,g=m,c=6,n=s
दुर्बलस्य दुर्बल pos=a,g=m,c=6,n=s
सयक्ष्मणः सयक्ष्मन् pos=a,g=m,c=6,n=s