Original

एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ ।अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ॥ ३ ॥

Segmented

एतद् विनशनम् कुक्षौ मैनाकस्य नर-ऋषभ अदितिः यत्र पुत्र-अर्थम् तद्-अन्नम् अपचत् पुरा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
विनशनम् विनशन pos=n,g=n,c=1,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
मैनाकस्य मैनाक pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अदितिः अदिति pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
अपचत् पच् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i