Original

लोमश उवाच ।निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः ।प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् ॥ २९ ॥

Segmented

लोमश उवाच निश्चयम् तम् अभिज्ञाय मुनेस् तस्य महात्मनः प्रतिवारण-हेतु-अर्थम् बुद्ध्या संचिन्त्य बुद्धिमान्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिज्ञाय अभिज्ञा pos=vi
मुनेस् मुनि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रतिवारण प्रतिवारण pos=n,comp=y
हेतु हेतु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
संचिन्त्य संचिन्तय् pos=vi
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s