Original

यवक्रीरुवाच ।न चैतदेवं क्रियते देवराज ममेप्सितम् ।महता नियमेनाहं तप्स्ये घोरतरं तपः ॥ २७ ॥

Segmented

उवाच न च एतत् एवम् क्रियते देव-राज मे ईप्सितम् महता नियमेन अहम् तप्स्ये घोरतरम् तपः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=1,n=s
महता महत् pos=a,g=m,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
तप्स्ये तप् pos=v,p=1,n=s,l=lrt
घोरतरम् घोरतर pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s