Original

अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव ।प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥ २६ ॥

Segmented

अशक्यो ऽर्थः समारब्धो न एतत् बुद्धि-कृतम् तव प्रतिभास्यन्ति वै वेदास् तव च एव पितुः च ते

Analysis

Word Lemma Parse
अशक्यो अशक्य pos=a,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
समारब्धो समारभ् pos=va,g=m,c=1,n=s,f=part
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
प्रतिभास्यन्ति प्रतिभा pos=v,p=3,n=p,l=lrt
वै वै pos=i
वेदास् वेद pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s