Original

घोरेण तपसा राजंस्तप्यमानो महातपाः ।संतापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥ २४ ॥

Segmented

घोरेण तपसा राजंस् तप्यमानो महा-तपाः संतापयामास भृशम् देवेन्द्रम् इति नः श्रुतम्

Analysis

Word Lemma Parse
घोरेण घोर pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तप्यमानो तप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
संतापयामास संतापय् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part