Original

लोमश उवाच ।एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत ।भूय एवाकरोद्यत्नं तपस्यमितविक्रम ॥ २३ ॥

Segmented

लोमश उवाच एवम् उक्त्वा गतः शक्रो य-वक्री अपि भारत भूय एव अकरोत् यत्नम् तपसि अमित-विक्रम

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
pos=n,comp=y
वक्री वक्री pos=n,g=f,c=1,n=s
अपि अपि pos=i
भारत भारत pos=a,g=m,c=8,n=s
भूय भूयस् pos=i
एव एव pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
यत्नम् यत्न pos=n,g=m,c=2,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s