Original

इन्द्र उवाच ।अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि ।किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥ २२ ॥

Segmented

इन्द्र उवाच अमार्ग एष विप्र-ऋषे येन त्वम् यातुम् इच्छसि किम् विघातेन ते विप्र गच्छ अधीहि गुरोः मुखात्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमार्ग अमार्ग pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यातुम् या pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
विघातेन विघात pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
अधीहि अधी pos=v,p=2,n=s,l=lot
गुरोः गुरु pos=n,g=m,c=6,n=s
मुखात् मुख pos=n,g=n,c=5,n=s