Original

कालेन महता वेदाः शक्या गुरुमुखाद्विभो ।प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥ २१ ॥

Segmented

कालेन महता वेदाः शक्या गुरु-मुखात् विभो प्राप्तुम् तस्माद् अयम् यत्नः परमो मे समास्थितः

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
शक्या शक्य pos=a,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
विभो विभु pos=a,g=m,c=8,n=s
प्राप्तुम् प्राप् pos=vi
तस्माद् तद् pos=n,g=n,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
यत्नः यत्न pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part