Original

अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः ।आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥ २ ॥

Segmented

अलक्ष्म्या किल संयुक्तो वृत्रम् हत्वा शचीपतिः आप्लुतः सर्व-पापेभ्यः समङ्गायाम् व्यमुच्यत

Analysis

Word Lemma Parse
अलक्ष्म्या अलक्ष्मी pos=n,g=f,c=3,n=s
किल किल pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
समङ्गायाम् समङ्गा pos=n,g=f,c=7,n=s
व्यमुच्यत विमुच् pos=v,p=3,n=s,l=lan