Original

यवक्रीरुवाच ।द्विजानामनधीता वै वेदाः सुरगणार्चित ।प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ॥ १९ ॥

Segmented

उवाच द्विजानाम् अनधीता वै वेदाः सुर-गण-अर्चितैः प्रतिभान्तु इति तप्ये ऽहम् इदम् परमकम् तपः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
अनधीता अनधीत pos=a,g=m,c=1,n=p
वै वै pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
गण गण pos=n,comp=y
अर्चितैः अर्चय् pos=va,g=m,c=8,n=s,f=part
प्रतिभान्तु प्रतिभा pos=v,p=3,n=p,l=lot
इति इति pos=i
तप्ये तप् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
परमकम् परमक pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s