Original

तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर ।अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥ १८ ॥

Segmented

तत इन्द्रो यवक्रीतम् उपगम्य युधिष्ठिर अब्रवीत् कस्य हेतोस् त्वम् आस्थितस् तप उत्तमम्

Analysis

Word Lemma Parse
तत ततस् pos=i
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
यवक्रीतम् यवक्रीत pos=n,g=m,c=2,n=s
उपगम्य उपगम् pos=vi
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कस्य pos=n,g=m,c=6,n=s
हेतोस् हेतु pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आस्थितस् आस्था pos=va,g=m,c=1,n=s,f=part
तप तपस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s