Original

सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् ।जनयामास संतापमिन्द्रस्य सुमहातपाः ॥ १७ ॥

Segmented

सु समिद्धे महति अग्नौ शरीरम् उपतापयन् जनयामास संतापम् इन्द्रस्य सु महा-तपाः

Analysis

Word Lemma Parse
सु सु pos=i
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
महति महत् pos=a,g=m,c=7,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
उपतापयन् उपतापय् pos=va,g=m,c=1,n=s,f=part
जनयामास जनय् pos=v,p=3,n=s,l=lit
संतापम् संताप pos=n,g=m,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s