Original

पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः ।तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥ १६ ॥

Segmented

पर्यतप्यत तेजस्वी मन्युना अभिपरिप्लुतः तपस् तेपे ततो घोरम् वेद-ज्ञानाय पाण्डव

Analysis

Word Lemma Parse
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
वेद वेद pos=n,comp=y
ज्ञानाय ज्ञान pos=n,g=n,c=4,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s