Original

यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् ।दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ॥ १५ ॥

Segmented

पितरम् दृष्ट्वा तपस्विनम् असत्कृतम् दृष्ट्वा च सत्कृतम् विप्रै रैभ्यम् सह अनघ

Analysis

Word Lemma Parse
पितरम् पितृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
असत्कृतम् असत्कृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
pos=i
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
विप्रै रैभ्य pos=n,g=m,c=2,n=s
रैभ्यम् पुत्र pos=n,g=m,c=3,n=p
सह सह pos=i
अनघ अनघ pos=a,g=m,c=8,n=s