Original

रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् ।तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत ॥ १४ ॥

Segmented

रैभ्यो विद्वान् सहापत्यस् तपस्वी च इतरः ऽभवत् तयोः च अपि अतुला प्रीतिः बाल्यात् प्रभृति भारत

Analysis

Word Lemma Parse
रैभ्यो रैभ्य pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सहापत्यस् सहापत्य pos=a,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
अपि अपि pos=i
अतुला अतुल pos=a,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
भारत भारत pos=a,g=m,c=8,n=s