Original

रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू ।आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥ १३ ॥

Segmented

रैभ्यस्य तु सुतौ आस्ताम् अर्वावसु-परावसु आसीद् यवक्रीः पुत्रस् तु भरद्वाजस्य

Analysis

Word Lemma Parse
रैभ्यस्य रैभ्य pos=n,g=m,c=6,n=s
तु तु pos=i
सुतौ सुत pos=n,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
अर्वावसु अर्वावसु pos=n,comp=y
परावसु परावसु pos=n,g=m,c=1,n=d
आसीद् अस् pos=v,p=3,n=s,l=lan
यवक्रीः पुत्र pos=n,g=m,c=1,n=s
पुत्रस् तु pos=i
तु भरद्वाज pos=n,g=m,c=6,n=s
भरद्वाजस्य भारत pos=a,g=m,c=8,n=s