Original

लोमश उवाच ।भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः ।तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥ १२ ॥

Segmented

लोमश उवाच भरद्वाजः च रैभ्यः च सखायौ संबभूवतुः तौ ऊषतुः इह अत्यन्तम् प्रीयमाणौ वन-अन्तरे

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
pos=i
सखायौ सखि pos=n,g=,c=1,n=d
संबभूवतुः सम्भू pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
ऊषतुः वस् pos=v,p=3,n=d,l=lit
इह इह pos=i
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
प्रीयमाणौ प्री pos=va,g=m,c=1,n=d,f=part
वन वन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s