Original

एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश ।कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥ ११ ॥

Segmented

एतत् सर्वम् यथावृत्तम् श्रोतुम् इच्छामि लोमश कर्मभिः देव-कल्पानाम् कीर्त्यमानैः भृशम् रमे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
लोमश लोमश pos=n,g=m,c=8,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
देव देव pos=n,comp=y
कल्पानाम् कल्प pos=n,g=m,c=6,n=p
कीर्त्यमानैः कीर्तय् pos=va,g=n,c=3,n=p,f=part
भृशम् भृशम् pos=i
रमे रम् pos=v,p=1,n=s,l=lat