Original

युधिष्ठिर उवाच ।कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् ।किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ॥ १० ॥

Segmented

युधिष्ठिर उवाच कथम् युक्तः ऽभवद् ऋषिः भरद्वाजः प्रतापवान् किमर्थम् च यवक्रीत ऋषि-पुत्रः व्यनश्यत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
pos=i
यवक्रीत यवक्रीत pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
व्यनश्यत विनश् pos=v,p=3,n=s,l=lan