Original

बन्द्युवाच ।त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति ।अध्वर्यवस्त्रिषवणानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥ ९ ॥

Segmented

बन्दी उवाच त्रिः सूयते कर्मणा वै प्रजा इयम् त्रयो युक्ता वाजपेयम् वहन्ति अध्वर्यवः त्रिषवणानि तन्वते त्रयो लोकास् त्रीणि ज्योतींषि च आहुः

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रिः त्रिस् pos=i
सूयते सू pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वै वै pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
वहन्ति वह् pos=v,p=3,n=p,l=lat
अध्वर्यवः अध्वर्यु pos=n,g=m,c=1,n=p
त्रिषवणानि त्रिषवण pos=n,g=n,c=2,n=p
तन्वते तन् pos=v,p=3,n=p,l=lat
त्रयो त्रि pos=n,g=m,c=1,n=p
लोकास् लोक pos=n,g=m,c=1,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
ज्योतींषि ज्योतिस् pos=n,g=n,c=2,n=p
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit