Original

अष्टावक्र उवाच ।द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदः पर्वतश्च ।द्वावश्विनौ द्वे च रथस्य चक्रे भार्यापती द्वौ विहितौ विधात्रा ॥ ८ ॥

Segmented

अष्टावक्र उवाच द्वौ इन्द्र-अग्नी चरतो वै सखायौ द्वौ देवर्षी नारदः पर्वतः च द्वौ अश्विनौ द्वे च रथस्य चक्रे भार्या-पती द्वौ विहितौ विधात्रा

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वौ द्वि pos=n,g=m,c=1,n=d
इन्द्र इन्द्र pos=n,comp=y
अग्नी अग्नि pos=n,g=m,c=1,n=d
चरतो चर् pos=v,p=3,n=d,l=lat
वै वै pos=i
सखायौ सखि pos=n,g=,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
देवर्षी देवर्षि pos=n,g=m,c=1,n=d
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
pos=i
रथस्य रथ pos=n,g=m,c=6,n=s
चक्रे चक्र pos=n,g=n,c=1,n=d
भार्या भार्या pos=n,comp=y
पती पति pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
विहितौ विधा pos=va,g=m,c=1,n=d,f=part
विधात्रा विधातृ pos=n,g=m,c=3,n=s