Original

बन्द्युवाच ।एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं प्रभासते ।एको वीरो देवराजो निहन्ता यमः पितॄणामीश्वरश्चैक एव ॥ ७ ॥

Segmented

बन्दी उवाच एक एव अग्निः बहुधा समिध्यते एकः सूर्यः सर्वम् इदम् प्रभासते एको वीरो देवराजो निहन्ता यमः पितॄणाम् ईश्वरः च एकः एव

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
बहुधा बहुधा pos=i
समिध्यते समिन्ध् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रभासते प्रभास् pos=v,p=3,n=s,l=lat
एको एक pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
देवराजो देवराज pos=n,g=m,c=1,n=s
निहन्ता निहन् pos=v,p=3,n=s,l=lrt
यमः यम pos=n,g=m,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
एव एव pos=i