Original

लोमश उवाच ।अष्टावक्रः समितौ गर्जमानो जातक्रोधो बन्दिनमाह राजन् ।उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥ ६ ॥

Segmented

लोमश उवाच अष्टावक्रः समितौ गर्जमानो जात-क्रोधः बन्दिनम् आह राजन् उक्ते वाक्ये च उत्तरम् मे ब्रवीहि वाक्यस्य च अपि उत्तरम् ते ब्रवीमि

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
समितौ समिति pos=n,g=f,c=7,n=s
गर्जमानो गर्ज् pos=va,g=m,c=1,n=s,f=part
जात जन् pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
बन्दिनम् बन्दिन् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
वाक्ये वाक्य pos=n,g=n,c=7,n=s
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
pos=i
अपि अपि pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat