Original

यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति ।तस्यैव पाणिः सनखो विशीर्यते न चैव शैलस्य हि दृश्यते व्रणः ॥ ४ ॥

Segmented

यो वै दर्पात् संहनन-उपपन्नः सु दुर्बलः पर्वतम् तस्य एव पाणिः स नखः विशीर्यते न च एव शैलस्य हि दृश्यते व्रणः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
दर्पात् दर्प pos=n,g=m,c=5,n=s
संहनन संहनन pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
पाणिः पाणि pos=n,g=m,c=1,n=s
pos=i
नखः नख pos=n,g=m,c=1,n=s
विशीर्यते विशृ pos=v,p=3,n=s,l=lat
pos=i
pos=i
एव एव pos=i
शैलस्य शैल pos=n,g=m,c=6,n=s
हि हि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
व्रणः व्रण pos=n,g=m,c=1,n=s