Original

अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः ।पुण्यान्यन्यानि शुचिकर्मैकभक्तिर्मया सार्धं चरितास्याजमीढ ॥ ३९ ॥

Segmented

अत्र कौन्तेय सहितो भ्रातृभिस् त्वम् सुख-उषितः सह विप्रैः प्रतीतः पुण्यानि अन्यानि शुचि-कर्म-एक-भक्तिः मया सार्धम् चरितासि आजमीढ

Analysis

Word Lemma Parse
अत्र अत्र pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिस् भ्रातृ pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सुख सुख pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
अन्यानि अन्य pos=n,g=n,c=2,n=p
शुचि शुचि pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
एक एक pos=n,comp=y
भक्तिः भक्ति pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
चरितासि चर् pos=v,p=2,n=s,l=lrt
आजमीढ आजमीढ pos=n,g=m,c=8,n=s