Original

अष्टावक्रः पितरं पूजयित्वा संपूजितो ब्राह्मणैस्तैर्यथावत् ।प्रत्याजगामाश्रममेव चाग्र्यं जित्वा बन्दिं सहितो मातुलेन ॥ ३८ ॥

Segmented

अष्टावक्रः पितरम् पूजयित्वा सम्पूजितो ब्राह्मणैस् तैः यथावत् प्रत्याजगाम आश्रमम् एव च अग्र्यम् जित्वा बन्दिम् सहितो मातुलेन

Analysis

Word Lemma Parse
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणैस् ब्राह्मण pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
यथावत् यथावत् pos=i
प्रत्याजगाम प्रत्यागम् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
जित्वा जि pos=vi
बन्दिम् बन्दि pos=n,g=m,c=2,n=s
सहितो सहित pos=a,g=m,c=1,n=s
मातुलेन मातुल pos=n,g=m,c=3,n=s