Original

लोमश उवाच ।समुत्थितेष्वथ सर्वेषु राजन्विप्रेषु तेष्वधिकं सुप्रभेषु ।अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत बन्दी ॥ ३७ ॥

Segmented

लोमश उवाच समुत्थितेषु अथ सर्वेषु राजन् विप्रेषु तेषु अधिकम् सुप्रभेषु अनुज्ञातो जनकेन अथ राज्ञा विवेश तोयम् सागरस्य उत बन्दी

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुत्थितेषु समुत्था pos=va,g=m,c=7,n=p,f=part
अथ अथ pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विप्रेषु विप्र pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
अधिकम् अधिक pos=a,g=n,c=2,n=s
सुप्रभेषु सुप्रभ pos=a,g=m,c=7,n=p
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
जनकेन जनक pos=n,g=m,c=3,n=s
अथ अथ pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
तोयम् तोय pos=n,g=n,c=2,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
उत उत pos=i
बन्दी बन्दिन् pos=n,g=m,c=1,n=s