Original

महदुक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे ।शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः साक्षाद्देवा जनकस्येह यज्ञे ॥ ३६ ॥

Segmented

महद् उक्थ्यम् गीयते साम च अग्र्यम् सम्यक् सोमः पीयते च अत्र सत्त्रे शुचीन् भागान् प्रतिजगृहुः च हृष्टाः साक्षाद् देवा जनकस्य इह यज्ञे

Analysis

Word Lemma Parse
महद् महत् pos=a,g=n,c=1,n=s
उक्थ्यम् उक्थ्य pos=a,g=n,c=1,n=s
गीयते गा pos=v,p=3,n=s,l=lat
साम सामन् pos=n,g=n,c=1,n=s
pos=i
अग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
सम्यक् सम्यक् pos=i
सोमः सोम pos=n,g=m,c=1,n=s
पीयते पा pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
शुचीन् शुचि pos=a,g=m,c=2,n=p
भागान् भाग pos=n,g=m,c=2,n=p
प्रतिजगृहुः प्रतिग्रह् pos=v,p=3,n=p,l=lit
pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
साक्षाद् साक्षात् pos=i
देवा देव pos=n,g=m,c=1,n=p
जनकस्य जनक pos=a,g=m,c=6,n=s
इह इह pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s