Original

बन्द्युवाच ।शितेन ते परशुना स्वयमेवान्तको नृप ।शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते ॥ ३५ ॥

Segmented

बन्दी उवाच शितेन ते परशुना स्वयम् एव अन्तकः नृप शिरांसि अपाहरतु आजौ रिपूणाम् भद्रम् अस्तु ते

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शितेन शा pos=va,g=m,c=3,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
परशुना परशु pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
शिरांसि शिरस् pos=n,g=n,c=2,n=p
अपाहरतु अपाहृ pos=v,p=3,n=s,l=lot
आजौ आजि pos=n,g=m,c=7,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s