Original

उताबलस्य बलवानुत बालस्य पण्डितः ।उत वाविदुषो विद्वान्पुत्रो जनक जायते ॥ ३४ ॥

Segmented

उत अबलस्य बलवान् उत बालस्य पण्डितः उत वा अविद्वस् विद्वान् पुत्रो जनक जायते

Analysis

Word Lemma Parse
उत उत pos=i
अबलस्य अबल pos=a,g=m,c=6,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
उत उत pos=i
बालस्य बाल pos=n,g=m,c=6,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s
उत उत pos=i
वा वा pos=i
अविद्वस् अविद्वस् pos=a,g=m,c=6,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जनक जनक pos=n,g=m,c=8,n=s
जायते जन् pos=v,p=3,n=s,l=lat