Original

कहोड उवाच ।इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा ।यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥ ३३ ॥

Segmented

कहोड उवाच इति अर्थम् इच्छन्ति सुतान् जनाः जनक कर्मणा यद् अहम् न अशकम् कर्तुम् तत् पुत्रः कृतवान् मम

Analysis

Word Lemma Parse
कहोड कहोड pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
सुतान् सुत pos=n,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p
जनक जनक pos=n,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अशकम् शक् pos=v,p=1,n=s,l=lun
कर्तुम् कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s