Original

लोमश उवाच ।ततस्ते पूजिता विप्रा वरुणेन महात्मना ।उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ॥ ३२ ॥

Segmented

लोमश उवाच ततस् ते पूजिता विप्रा वरुणेन महात्मना उदतिष्ठन्त ते सर्वे जनकस्य समीपतः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पूजिता पूजय् pos=va,g=m,c=1,n=p,f=part
विप्रा विप्र pos=n,g=m,c=1,n=p
वरुणेन वरुण pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उदतिष्ठन्त उत्था pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जनकस्य जनक pos=n,g=m,c=6,n=s
समीपतः समीप pos=n,g=n,c=5,n=s