Original

बन्द्युवाच ।अहं पुत्रो वरुणस्योत राज्ञो न मे भयं सलिले मज्जितस्य ।इमं मुहूर्तं पितरं द्रक्ष्यतेऽयमष्टावक्रश्चिरनष्टं कहोडम् ॥ ३१ ॥

Segmented

बन्दी उवाच अहम् पुत्रो वरुणस्य उत राज्ञो न मे भयम् सलिले मज्जितस्य इमम् मुहूर्तम् पितरम् द्रक्ष्यते ऽयम् अष्टावक्रः चिर-नष्टम् कहोडम्

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
उत उत pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
मज्जितस्य मज्जय् pos=va,g=m,c=6,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
द्रक्ष्यते दृश् pos=v,p=3,n=s,l=lrt
ऽयम् इदम् pos=n,g=m,c=1,n=s
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
चिर चिर pos=a,comp=y
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
कहोडम् कहोड pos=n,g=m,c=2,n=s