Original

अष्टावक्र उवाच ।नानेन जीवता कश्चिदर्थो मे बन्दिना नृप ।पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥ ३० ॥

Segmented

अष्टावक्र उवाच न अनेन जीवता कश्चिद् अर्थो मे बन्दिना नृप पिता यदि अस्य वरुणो मज्जय एनम् जलाशये

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
जीवता जीव् pos=va,g=m,c=3,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अर्थो अर्थ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
बन्दिना बन्दिन् pos=n,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
यदि यदि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
मज्जय मज्जय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
जलाशये जलाशय pos=n,g=m,c=7,n=s