Original

बन्द्युवाच ।व्याघ्रं शयानं प्रति मा प्रबोधय आशीविषं सृक्किणी लेलिहानम् ।पदाहतस्येव शिरोऽभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध ॥ ३ ॥

Segmented

बन्दी उवाच व्याघ्रम् शयानम् प्रति मा प्रबोधय आशीविषम् सृक्किणी पद-आहतस्य इव शिरो ऽभिहत्य न आदष्टः वै मोक्ष्यसे तन् निबोध

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
प्रति प्रति pos=i
मा मा pos=i
प्रबोधय प्रबोधय् pos=v,p=2,n=s,l=lot
आशीविषम् आशीविष pos=n,g=m,c=2,n=s
सृक्किणी लेलिह् pos=va,g=m,c=2,n=s,f=part
पद पद pos=n,comp=y
आहतस्य आहन् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽभिहत्य अभिहन् pos=vi
pos=i
आदष्टः आदंश् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot