Original

अग्निर्दहञ्जातवेदाः सतां गृहान्विसर्जयंस्तेजसा न स्म धाक्षीत् ।बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः ॥ २७ ॥

Segmented

अग्निः दहन् जातवेदाः सताम् गृहान् विसर्जयंस् तेजसा न स्म बालेषु पुत्रेषु कृपणम् वदत्सु तथा वाचम् अवचिन्वन्ति सन्तः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
दहन् दह् pos=va,g=m,c=1,n=s,f=part
जातवेदाः जातवेदस् pos=n,g=m,c=1,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
गृहान् गृह pos=n,g=m,c=2,n=p
विसर्जयंस् विसर्जय् pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
स्म स्म pos=i
बालेषु बाल pos=a,g=m,c=7,n=p
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
कृपणम् कृपण pos=a,g=n,c=2,n=s
वदत्सु वद् pos=va,g=m,c=7,n=p,f=part
तथा तथा pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
अवचिन्वन्ति अवचि pos=v,p=3,n=p,l=lat
सन्तः अस् pos=va,g=m,c=1,n=p,f=part