Original

अष्टावक्र उवाच ।विप्राः समुद्राम्भसि मज्जितास्ते वाचा जिता मेधया आविदानाः ।तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः ॥ २६ ॥

Segmented

अष्टावक्र उवाच विप्राः समुद्र-अम्भसि मज्जितास् ते वाचा जिता मेधया आविदानाः ताम् मेधया वाचम् अथ उज्जहार यथा वाचम् अवचिन्वन्ति सन्तः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विप्राः विप्र pos=n,g=m,c=1,n=p
समुद्र समुद्र pos=n,comp=y
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
मज्जितास् मज्जय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
जिता जि pos=va,g=m,c=1,n=p,f=part
मेधया मेधा pos=n,g=f,c=3,n=s
आविदानाः आविद् pos=va,g=m,c=1,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
मेधया मेधा pos=n,g=f,c=3,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अथ अथ pos=i
उज्जहार उद्धृ pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
अवचिन्वन्ति अवचि pos=v,p=3,n=p,l=lat
सन्तः अस् pos=va,g=m,c=1,n=p,f=part