Original

एते सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इह आयान्ति भूयः ।अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये ॥ २५ ॥

Segmented

एते सर्वे वरुणस्य उत यज्ञम् द्रष्टुम् गता इह आयान्ति भूयः अष्टावक्रम् पूजये पूजनीयम् यस्य हेतोः जनितारम् समेष्ये

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वरुणस्य वरुण pos=n,g=m,c=6,n=s
उत उत pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
गता गम् pos=va,g=m,c=1,n=p,f=part
इह इह pos=i
आयान्ति आया pos=v,p=3,n=p,l=lat
भूयः भूयस् pos=i
अष्टावक्रम् अष्टावक्र pos=n,g=m,c=2,n=s
पूजये पूजय् pos=v,p=1,n=s,l=lat
पूजनीयम् पूजय् pos=va,g=m,c=2,n=s,f=krtya
यस्य यद् pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
जनितारम् जनितृ pos=n,g=m,c=2,n=s
समेष्ये समि pos=v,p=1,n=s,l=lrt